| Singular | Dual | Plural | |
| Nominative |
तट्यम्
taṭyam |
तट्ये
taṭye |
तट्यानि
taṭyāni |
| Vocative |
तट्य
taṭya |
तट्ये
taṭye |
तट्यानि
taṭyāni |
| Accusative |
तट्यम्
taṭyam |
तट्ये
taṭye |
तट्यानि
taṭyāni |
| Instrumental |
तट्येन
taṭyena |
तट्याभ्याम्
taṭyābhyām |
तट्यैः
taṭyaiḥ |
| Dative |
तट्याय
taṭyāya |
तट्याभ्याम्
taṭyābhyām |
तट्येभ्यः
taṭyebhyaḥ |
| Ablative |
तट्यात्
taṭyāt |
तट्याभ्याम्
taṭyābhyām |
तट्येभ्यः
taṭyebhyaḥ |
| Genitive |
तट्यस्य
taṭyasya |
तट्ययोः
taṭyayoḥ |
तट्यानाम्
taṭyānām |
| Locative |
तट्ये
taṭye |
तट्ययोः
taṭyayoḥ |
तट्येषु
taṭyeṣu |