Sanskrit tools

Sanskrit declension


Declension of तट्य taṭya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तट्यम् taṭyam
तट्ये taṭye
तट्यानि taṭyāni
Vocative तट्य taṭya
तट्ये taṭye
तट्यानि taṭyāni
Accusative तट्यम् taṭyam
तट्ये taṭye
तट्यानि taṭyāni
Instrumental तट्येन taṭyena
तट्याभ्याम् taṭyābhyām
तट्यैः taṭyaiḥ
Dative तट्याय taṭyāya
तट्याभ्याम् taṭyābhyām
तट्येभ्यः taṭyebhyaḥ
Ablative तट्यात् taṭyāt
तट्याभ्याम् taṭyābhyām
तट्येभ्यः taṭyebhyaḥ
Genitive तट्यस्य taṭyasya
तट्ययोः taṭyayoḥ
तट्यानाम् taṭyānām
Locative तट्ये taṭye
तट्ययोः taṭyayoḥ
तट्येषु taṭyeṣu