| Singular | Dual | Plural |
Nominative |
तटतटस्वनः
taṭataṭasvanaḥ
|
तटतटस्वनौ
taṭataṭasvanau
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Vocative |
तटतटस्वन
taṭataṭasvana
|
तटतटस्वनौ
taṭataṭasvanau
|
तटतटस्वनाः
taṭataṭasvanāḥ
|
Accusative |
तटतटस्वनम्
taṭataṭasvanam
|
तटतटस्वनौ
taṭataṭasvanau
|
तटतटस्वनान्
taṭataṭasvanān
|
Instrumental |
तटतटस्वनेन
taṭataṭasvanena
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनैः
taṭataṭasvanaiḥ
|
Dative |
तटतटस्वनाय
taṭataṭasvanāya
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनेभ्यः
taṭataṭasvanebhyaḥ
|
Ablative |
तटतटस्वनात्
taṭataṭasvanāt
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनेभ्यः
taṭataṭasvanebhyaḥ
|
Genitive |
तटतटस्वनस्य
taṭataṭasvanasya
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनानाम्
taṭataṭasvanānām
|
Locative |
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनेषु
taṭataṭasvaneṣu
|