Sanskrit tools

Sanskrit declension


Declension of तटतटस्वन taṭataṭasvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तटतटस्वनः taṭataṭasvanaḥ
तटतटस्वनौ taṭataṭasvanau
तटतटस्वनाः taṭataṭasvanāḥ
Vocative तटतटस्वन taṭataṭasvana
तटतटस्वनौ taṭataṭasvanau
तटतटस्वनाः taṭataṭasvanāḥ
Accusative तटतटस्वनम् taṭataṭasvanam
तटतटस्वनौ taṭataṭasvanau
तटतटस्वनान् taṭataṭasvanān
Instrumental तटतटस्वनेन taṭataṭasvanena
तटतटस्वनाभ्याम् taṭataṭasvanābhyām
तटतटस्वनैः taṭataṭasvanaiḥ
Dative तटतटस्वनाय taṭataṭasvanāya
तटतटस्वनाभ्याम् taṭataṭasvanābhyām
तटतटस्वनेभ्यः taṭataṭasvanebhyaḥ
Ablative तटतटस्वनात् taṭataṭasvanāt
तटतटस्वनाभ्याम् taṭataṭasvanābhyām
तटतटस्वनेभ्यः taṭataṭasvanebhyaḥ
Genitive तटतटस्वनस्य taṭataṭasvanasya
तटतटस्वनयोः taṭataṭasvanayoḥ
तटतटस्वनानाम् taṭataṭasvanānām
Locative तटतटस्वने taṭataṭasvane
तटतटस्वनयोः taṭataṭasvanayoḥ
तटतटस्वनेषु taṭataṭasvaneṣu