| Singular | Dual | Plural | |
| Nominative |
तडित्
taḍit |
तडितौ
taḍitau |
तडितः
taḍitaḥ |
| Vocative |
तडित्
taḍit |
तडितौ
taḍitau |
तडितः
taḍitaḥ |
| Accusative |
तडितम्
taḍitam |
तडितौ
taḍitau |
तडितः
taḍitaḥ |
| Instrumental |
तडिता
taḍitā |
तडिद्भ्याम्
taḍidbhyām |
तडिद्भिः
taḍidbhiḥ |
| Dative |
तडिते
taḍite |
तडिद्भ्याम्
taḍidbhyām |
तडिद्भ्यः
taḍidbhyaḥ |
| Ablative |
तडितः
taḍitaḥ |
तडिद्भ्याम्
taḍidbhyām |
तडिद्भ्यः
taḍidbhyaḥ |
| Genitive |
तडितः
taḍitaḥ |
तडितोः
taḍitoḥ |
तडिताम्
taḍitām |
| Locative |
तडिति
taḍiti |
तडितोः
taḍitoḥ |
तडित्सु
taḍitsu |