| Singular | Dual | Plural |
| Nominative |
तडिद्गर्भः
taḍidgarbhaḥ
|
तडिद्गर्भौ
taḍidgarbhau
|
तडिद्गर्भाः
taḍidgarbhāḥ
|
| Vocative |
तडिद्गर्भ
taḍidgarbha
|
तडिद्गर्भौ
taḍidgarbhau
|
तडिद्गर्भाः
taḍidgarbhāḥ
|
| Accusative |
तडिद्गर्भम्
taḍidgarbham
|
तडिद्गर्भौ
taḍidgarbhau
|
तडिद्गर्भान्
taḍidgarbhān
|
| Instrumental |
तडिद्गर्भेण
taḍidgarbheṇa
|
तडिद्गर्भाभ्याम्
taḍidgarbhābhyām
|
तडिद्गर्भैः
taḍidgarbhaiḥ
|
| Dative |
तडिद्गर्भाय
taḍidgarbhāya
|
तडिद्गर्भाभ्याम्
taḍidgarbhābhyām
|
तडिद्गर्भेभ्यः
taḍidgarbhebhyaḥ
|
| Ablative |
तडिद्गर्भात्
taḍidgarbhāt
|
तडिद्गर्भाभ्याम्
taḍidgarbhābhyām
|
तडिद्गर्भेभ्यः
taḍidgarbhebhyaḥ
|
| Genitive |
तडिद्गर्भस्य
taḍidgarbhasya
|
तडिद्गर्भयोः
taḍidgarbhayoḥ
|
तडिद्गर्भाणाम्
taḍidgarbhāṇām
|
| Locative |
तडिद्गर्भे
taḍidgarbhe
|
तडिद्गर्भयोः
taḍidgarbhayoḥ
|
तडिद्गर्भेषु
taḍidgarbheṣu
|