Sanskrit tools

Sanskrit declension


Declension of तडिद्गर्भ taḍidgarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडिद्गर्भः taḍidgarbhaḥ
तडिद्गर्भौ taḍidgarbhau
तडिद्गर्भाः taḍidgarbhāḥ
Vocative तडिद्गर्भ taḍidgarbha
तडिद्गर्भौ taḍidgarbhau
तडिद्गर्भाः taḍidgarbhāḥ
Accusative तडिद्गर्भम् taḍidgarbham
तडिद्गर्भौ taḍidgarbhau
तडिद्गर्भान् taḍidgarbhān
Instrumental तडिद्गर्भेण taḍidgarbheṇa
तडिद्गर्भाभ्याम् taḍidgarbhābhyām
तडिद्गर्भैः taḍidgarbhaiḥ
Dative तडिद्गर्भाय taḍidgarbhāya
तडिद्गर्भाभ्याम् taḍidgarbhābhyām
तडिद्गर्भेभ्यः taḍidgarbhebhyaḥ
Ablative तडिद्गर्भात् taḍidgarbhāt
तडिद्गर्भाभ्याम् taḍidgarbhābhyām
तडिद्गर्भेभ्यः taḍidgarbhebhyaḥ
Genitive तडिद्गर्भस्य taḍidgarbhasya
तडिद्गर्भयोः taḍidgarbhayoḥ
तडिद्गर्भाणाम् taḍidgarbhāṇām
Locative तडिद्गर्भे taḍidgarbhe
तडिद्गर्भयोः taḍidgarbhayoḥ
तडिद्गर्भेषु taḍidgarbheṣu