Sanskrit tools

Sanskrit declension


Declension of तडिन्मालावलम्बिन् taḍinmālāvalambin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तडिन्मालावलम्बी taḍinmālāvalambī
तडिन्मालावलम्बिनौ taḍinmālāvalambinau
तडिन्मालावलम्बिनः taḍinmālāvalambinaḥ
Vocative तडिन्मालावलम्बिन् taḍinmālāvalambin
तडिन्मालावलम्बिनौ taḍinmālāvalambinau
तडिन्मालावलम्बिनः taḍinmālāvalambinaḥ
Accusative तडिन्मालावलम्बिनम् taḍinmālāvalambinam
तडिन्मालावलम्बिनौ taḍinmālāvalambinau
तडिन्मालावलम्बिनः taḍinmālāvalambinaḥ
Instrumental तडिन्मालावलम्बिना taḍinmālāvalambinā
तडिन्मालावलम्बिभ्याम् taḍinmālāvalambibhyām
तडिन्मालावलम्बिभिः taḍinmālāvalambibhiḥ
Dative तडिन्मालावलम्बिने taḍinmālāvalambine
तडिन्मालावलम्बिभ्याम् taḍinmālāvalambibhyām
तडिन्मालावलम्बिभ्यः taḍinmālāvalambibhyaḥ
Ablative तडिन्मालावलम्बिनः taḍinmālāvalambinaḥ
तडिन्मालावलम्बिभ्याम् taḍinmālāvalambibhyām
तडिन्मालावलम्बिभ्यः taḍinmālāvalambibhyaḥ
Genitive तडिन्मालावलम्बिनः taḍinmālāvalambinaḥ
तडिन्मालावलम्बिनोः taḍinmālāvalambinoḥ
तडिन्मालावलम्बिनाम् taḍinmālāvalambinām
Locative तडिन्मालावलम्बिनि taḍinmālāvalambini
तडिन्मालावलम्बिनोः taḍinmālāvalambinoḥ
तडिन्मालावलम्बिषु taḍinmālāvalambiṣu