| Singular | Dual | Plural |
| Nominative |
तडिन्मालावलम्बी
taḍinmālāvalambī
|
तडिन्मालावलम्बिनौ
taḍinmālāvalambinau
|
तडिन्मालावलम्बिनः
taḍinmālāvalambinaḥ
|
| Vocative |
तडिन्मालावलम्बिन्
taḍinmālāvalambin
|
तडिन्मालावलम्बिनौ
taḍinmālāvalambinau
|
तडिन्मालावलम्बिनः
taḍinmālāvalambinaḥ
|
| Accusative |
तडिन्मालावलम्बिनम्
taḍinmālāvalambinam
|
तडिन्मालावलम्बिनौ
taḍinmālāvalambinau
|
तडिन्मालावलम्बिनः
taḍinmālāvalambinaḥ
|
| Instrumental |
तडिन्मालावलम्बिना
taḍinmālāvalambinā
|
तडिन्मालावलम्बिभ्याम्
taḍinmālāvalambibhyām
|
तडिन्मालावलम्बिभिः
taḍinmālāvalambibhiḥ
|
| Dative |
तडिन्मालावलम्बिने
taḍinmālāvalambine
|
तडिन्मालावलम्बिभ्याम्
taḍinmālāvalambibhyām
|
तडिन्मालावलम्बिभ्यः
taḍinmālāvalambibhyaḥ
|
| Ablative |
तडिन्मालावलम्बिनः
taḍinmālāvalambinaḥ
|
तडिन्मालावलम्बिभ्याम्
taḍinmālāvalambibhyām
|
तडिन्मालावलम्बिभ्यः
taḍinmālāvalambibhyaḥ
|
| Genitive |
तडिन्मालावलम्बिनः
taḍinmālāvalambinaḥ
|
तडिन्मालावलम्बिनोः
taḍinmālāvalambinoḥ
|
तडिन्मालावलम्बिनाम्
taḍinmālāvalambinām
|
| Locative |
तडिन्मालावलम्बिनि
taḍinmālāvalambini
|
तडिन्मालावलम्बिनोः
taḍinmālāvalambinoḥ
|
तडिन्मालावलम्बिषु
taḍinmālāvalambiṣu
|