Sanskrit tools

Sanskrit declension


Declension of तडिन्मालावलम्बिन् taḍinmālāvalambin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तडिन्मालावलम्बि taḍinmālāvalambi
तडिन्मालावलम्बिनी taḍinmālāvalambinī
तडिन्मालावलम्बीनि taḍinmālāvalambīni
Vocative तडिन्मालावलम्बि taḍinmālāvalambi
तडिन्मालावलम्बिन् taḍinmālāvalambin
तडिन्मालावलम्बिनी taḍinmālāvalambinī
तडिन्मालावलम्बीनि taḍinmālāvalambīni
Accusative तडिन्मालावलम्बि taḍinmālāvalambi
तडिन्मालावलम्बिनी taḍinmālāvalambinī
तडिन्मालावलम्बीनि taḍinmālāvalambīni
Instrumental तडिन्मालावलम्बिना taḍinmālāvalambinā
तडिन्मालावलम्बिभ्याम् taḍinmālāvalambibhyām
तडिन्मालावलम्बिभिः taḍinmālāvalambibhiḥ
Dative तडिन्मालावलम्बिने taḍinmālāvalambine
तडिन्मालावलम्बिभ्याम् taḍinmālāvalambibhyām
तडिन्मालावलम्बिभ्यः taḍinmālāvalambibhyaḥ
Ablative तडिन्मालावलम्बिनः taḍinmālāvalambinaḥ
तडिन्मालावलम्बिभ्याम् taḍinmālāvalambibhyām
तडिन्मालावलम्बिभ्यः taḍinmālāvalambibhyaḥ
Genitive तडिन्मालावलम्बिनः taḍinmālāvalambinaḥ
तडिन्मालावलम्बिनोः taḍinmālāvalambinoḥ
तडिन्मालावलम्बिनाम् taḍinmālāvalambinām
Locative तडिन्मालावलम्बिनि taḍinmālāvalambini
तडिन्मालावलम्बिनोः taḍinmālāvalambinoḥ
तडिन्मालावलम्बिषु taḍinmālāvalambiṣu