Singular | Dual | Plural | |
Nominative |
तडिन्मालावलम्बि
taḍinmālāvalambi |
तडिन्मालावलम्बिनी
taḍinmālāvalambinī |
तडिन्मालावलम्बीनि
taḍinmālāvalambīni |
Vocative |
तडिन्मालावलम्बि
taḍinmālāvalambi तडिन्मालावलम्बिन् taḍinmālāvalambin |
तडिन्मालावलम्बिनी
taḍinmālāvalambinī |
तडिन्मालावलम्बीनि
taḍinmālāvalambīni |
Accusative |
तडिन्मालावलम्बि
taḍinmālāvalambi |
तडिन्मालावलम्बिनी
taḍinmālāvalambinī |
तडिन्मालावलम्बीनि
taḍinmālāvalambīni |
Instrumental |
तडिन्मालावलम्बिना
taḍinmālāvalambinā |
तडिन्मालावलम्बिभ्याम्
taḍinmālāvalambibhyām |
तडिन्मालावलम्बिभिः
taḍinmālāvalambibhiḥ |
Dative |
तडिन्मालावलम्बिने
taḍinmālāvalambine |
तडिन्मालावलम्बिभ्याम्
taḍinmālāvalambibhyām |
तडिन्मालावलम्बिभ्यः
taḍinmālāvalambibhyaḥ |
Ablative |
तडिन्मालावलम्बिनः
taḍinmālāvalambinaḥ |
तडिन्मालावलम्बिभ्याम्
taḍinmālāvalambibhyām |
तडिन्मालावलम्बिभ्यः
taḍinmālāvalambibhyaḥ |
Genitive |
तडिन्मालावलम्बिनः
taḍinmālāvalambinaḥ |
तडिन्मालावलम्बिनोः
taḍinmālāvalambinoḥ |
तडिन्मालावलम्बिनाम्
taḍinmālāvalambinām |
Locative |
तडिन्मालावलम्बिनि
taḍinmālāvalambini |
तडिन्मालावलम्बिनोः
taḍinmālāvalambinoḥ |
तडिन्मालावलम्बिषु
taḍinmālāvalambiṣu |