| Singular | Dual | Plural |
Nominative |
तडिल्लता
taḍillatā
|
तडिल्लते
taḍillate
|
तडिल्लताः
taḍillatāḥ
|
Vocative |
तडिल्लते
taḍillate
|
तडिल्लते
taḍillate
|
तडिल्लताः
taḍillatāḥ
|
Accusative |
तडिल्लताम्
taḍillatām
|
तडिल्लते
taḍillate
|
तडिल्लताः
taḍillatāḥ
|
Instrumental |
तडिल्लतया
taḍillatayā
|
तडिल्लताभ्याम्
taḍillatābhyām
|
तडिल्लताभिः
taḍillatābhiḥ
|
Dative |
तडिल्लतायै
taḍillatāyai
|
तडिल्लताभ्याम्
taḍillatābhyām
|
तडिल्लताभ्यः
taḍillatābhyaḥ
|
Ablative |
तडिल्लतायाः
taḍillatāyāḥ
|
तडिल्लताभ्याम्
taḍillatābhyām
|
तडिल्लताभ्यः
taḍillatābhyaḥ
|
Genitive |
तडिल्लतायाः
taḍillatāyāḥ
|
तडिल्लतयोः
taḍillatayoḥ
|
तडिल्लतानाम्
taḍillatānām
|
Locative |
तडिल्लतायाम्
taḍillatāyām
|
तडिल्लतयोः
taḍillatayoḥ
|
तडिल्लतासु
taḍillatāsu
|