Sanskrit tools

Sanskrit declension


Declension of तडिल्लता taḍillatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडिल्लता taḍillatā
तडिल्लते taḍillate
तडिल्लताः taḍillatāḥ
Vocative तडिल्लते taḍillate
तडिल्लते taḍillate
तडिल्लताः taḍillatāḥ
Accusative तडिल्लताम् taḍillatām
तडिल्लते taḍillate
तडिल्लताः taḍillatāḥ
Instrumental तडिल्लतया taḍillatayā
तडिल्लताभ्याम् taḍillatābhyām
तडिल्लताभिः taḍillatābhiḥ
Dative तडिल्लतायै taḍillatāyai
तडिल्लताभ्याम् taḍillatābhyām
तडिल्लताभ्यः taḍillatābhyaḥ
Ablative तडिल्लतायाः taḍillatāyāḥ
तडिल्लताभ्याम् taḍillatābhyām
तडिल्लताभ्यः taḍillatābhyaḥ
Genitive तडिल्लतायाः taḍillatāyāḥ
तडिल्लतयोः taḍillatayoḥ
तडिल्लतानाम् taḍillatānām
Locative तडिल्लतायाम् taḍillatāyām
तडिल्लतयोः taḍillatayoḥ
तडिल्लतासु taḍillatāsu