Sanskrit tools

Sanskrit declension


Declension of तडाक taḍāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तडाकः taḍākaḥ
तडाकौ taḍākau
तडाकाः taḍākāḥ
Vocative तडाक taḍāka
तडाकौ taḍākau
तडाकाः taḍākāḥ
Accusative तडाकम् taḍākam
तडाकौ taḍākau
तडाकान् taḍākān
Instrumental तडाकेन taḍākena
तडाकाभ्याम् taḍākābhyām
तडाकैः taḍākaiḥ
Dative तडाकाय taḍākāya
तडाकाभ्याम् taḍākābhyām
तडाकेभ्यः taḍākebhyaḥ
Ablative तडाकात् taḍākāt
तडाकाभ्याम् taḍākābhyām
तडाकेभ्यः taḍākebhyaḥ
Genitive तडाकस्य taḍākasya
तडाकयोः taḍākayoḥ
तडाकानाम् taḍākānām
Locative तडाके taḍāke
तडाकयोः taḍākayoḥ
तडाकेषु taḍākeṣu