Singular | Dual | Plural | |
Nominative |
तडाकः
taḍākaḥ |
तडाकौ
taḍākau |
तडाकाः
taḍākāḥ |
Vocative |
तडाक
taḍāka |
तडाकौ
taḍākau |
तडाकाः
taḍākāḥ |
Accusative |
तडाकम्
taḍākam |
तडाकौ
taḍākau |
तडाकान्
taḍākān |
Instrumental |
तडाकेन
taḍākena |
तडाकाभ्याम्
taḍākābhyām |
तडाकैः
taḍākaiḥ |
Dative |
तडाकाय
taḍākāya |
तडाकाभ्याम्
taḍākābhyām |
तडाकेभ्यः
taḍākebhyaḥ |
Ablative |
तडाकात्
taḍākāt |
तडाकाभ्याम्
taḍākābhyām |
तडाकेभ्यः
taḍākebhyaḥ |
Genitive |
तडाकस्य
taḍākasya |
तडाकयोः
taḍākayoḥ |
तडाकानाम्
taḍākānām |
Locative |
तडाके
taḍāke |
तडाकयोः
taḍākayoḥ |
तडाकेषु
taḍākeṣu |