Singular | Dual | Plural | |
Nominative |
तडागदः
taḍāgadaḥ |
तडागदौ
taḍāgadau |
तडागदाः
taḍāgadāḥ |
Vocative |
तडागद
taḍāgada |
तडागदौ
taḍāgadau |
तडागदाः
taḍāgadāḥ |
Accusative |
तडागदम्
taḍāgadam |
तडागदौ
taḍāgadau |
तडागदान्
taḍāgadān |
Instrumental |
तडागदेन
taḍāgadena |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदैः
taḍāgadaiḥ |
Dative |
तडागदाय
taḍāgadāya |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदेभ्यः
taḍāgadebhyaḥ |
Ablative |
तडागदात्
taḍāgadāt |
तडागदाभ्याम्
taḍāgadābhyām |
तडागदेभ्यः
taḍāgadebhyaḥ |
Genitive |
तडागदस्य
taḍāgadasya |
तडागदयोः
taḍāgadayoḥ |
तडागदानाम्
taḍāgadānām |
Locative |
तडागदे
taḍāgade |
तडागदयोः
taḍāgadayoḥ |
तडागदेषु
taḍāgadeṣu |