| Singular | Dual | Plural |
| Nominative |
तडागवत्
taḍāgavat
|
तडागवती
taḍāgavatī
|
तडागवन्ति
taḍāgavanti
|
| Vocative |
तडागवत्
taḍāgavat
|
तडागवती
taḍāgavatī
|
तडागवन्ति
taḍāgavanti
|
| Accusative |
तडागवत्
taḍāgavat
|
तडागवती
taḍāgavatī
|
तडागवन्ति
taḍāgavanti
|
| Instrumental |
तडागवता
taḍāgavatā
|
तडागवद्भ्याम्
taḍāgavadbhyām
|
तडागवद्भिः
taḍāgavadbhiḥ
|
| Dative |
तडागवते
taḍāgavate
|
तडागवद्भ्याम्
taḍāgavadbhyām
|
तडागवद्भ्यः
taḍāgavadbhyaḥ
|
| Ablative |
तडागवतः
taḍāgavataḥ
|
तडागवद्भ्याम्
taḍāgavadbhyām
|
तडागवद्भ्यः
taḍāgavadbhyaḥ
|
| Genitive |
तडागवतः
taḍāgavataḥ
|
तडागवतोः
taḍāgavatoḥ
|
तडागवताम्
taḍāgavatām
|
| Locative |
तडागवति
taḍāgavati
|
तडागवतोः
taḍāgavatoḥ
|
तडागवत्सु
taḍāgavatsu
|