Singular | Dual | Plural | |
Nominative |
तडागवत्
taḍāgavat |
तडागवती
taḍāgavatī |
तडागवन्ति
taḍāgavanti |
Vocative |
तडागवत्
taḍāgavat |
तडागवती
taḍāgavatī |
तडागवन्ति
taḍāgavanti |
Accusative |
तडागवत्
taḍāgavat |
तडागवती
taḍāgavatī |
तडागवन्ति
taḍāgavanti |
Instrumental |
तडागवता
taḍāgavatā |
तडागवद्भ्याम्
taḍāgavadbhyām |
तडागवद्भिः
taḍāgavadbhiḥ |
Dative |
तडागवते
taḍāgavate |
तडागवद्भ्याम्
taḍāgavadbhyām |
तडागवद्भ्यः
taḍāgavadbhyaḥ |
Ablative |
तडागवतः
taḍāgavataḥ |
तडागवद्भ्याम्
taḍāgavadbhyām |
तडागवद्भ्यः
taḍāgavadbhyaḥ |
Genitive |
तडागवतः
taḍāgavataḥ |
तडागवतोः
taḍāgavatoḥ |
तडागवताम्
taḍāgavatām |
Locative |
तडागवति
taḍāgavati |
तडागवतोः
taḍāgavatoḥ |
तडागवत्सु
taḍāgavatsu |