Sanskrit tools

Sanskrit declension


Declension of तडागवत् taḍāgavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तडागवत् taḍāgavat
तडागवती taḍāgavatī
तडागवन्ति taḍāgavanti
Vocative तडागवत् taḍāgavat
तडागवती taḍāgavatī
तडागवन्ति taḍāgavanti
Accusative तडागवत् taḍāgavat
तडागवती taḍāgavatī
तडागवन्ति taḍāgavanti
Instrumental तडागवता taḍāgavatā
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भिः taḍāgavadbhiḥ
Dative तडागवते taḍāgavate
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भ्यः taḍāgavadbhyaḥ
Ablative तडागवतः taḍāgavataḥ
तडागवद्भ्याम् taḍāgavadbhyām
तडागवद्भ्यः taḍāgavadbhyaḥ
Genitive तडागवतः taḍāgavataḥ
तडागवतोः taḍāgavatoḥ
तडागवताम् taḍāgavatām
Locative तडागवति taḍāgavati
तडागवतोः taḍāgavatoḥ
तडागवत्सु taḍāgavatsu