Sanskrit tools

Sanskrit declension


Declension of तण्डवतण्ड taṇḍavataṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डवतण्डः taṇḍavataṇḍaḥ
तण्डवतण्डौ taṇḍavataṇḍau
तण्डवतण्डाः taṇḍavataṇḍāḥ
Vocative तण्डवतण्ड taṇḍavataṇḍa
तण्डवतण्डौ taṇḍavataṇḍau
तण्डवतण्डाः taṇḍavataṇḍāḥ
Accusative तण्डवतण्डम् taṇḍavataṇḍam
तण्डवतण्डौ taṇḍavataṇḍau
तण्डवतण्डान् taṇḍavataṇḍān
Instrumental तण्डवतण्डेन taṇḍavataṇḍena
तण्डवतण्डाभ्याम् taṇḍavataṇḍābhyām
तण्डवतण्डैः taṇḍavataṇḍaiḥ
Dative तण्डवतण्डाय taṇḍavataṇḍāya
तण्डवतण्डाभ्याम् taṇḍavataṇḍābhyām
तण्डवतण्डेभ्यः taṇḍavataṇḍebhyaḥ
Ablative तण्डवतण्डात् taṇḍavataṇḍāt
तण्डवतण्डाभ्याम् taṇḍavataṇḍābhyām
तण्डवतण्डेभ्यः taṇḍavataṇḍebhyaḥ
Genitive तण्डवतण्डस्य taṇḍavataṇḍasya
तण्डवतण्डयोः taṇḍavataṇḍayoḥ
तण्डवतण्डानाम् taṇḍavataṇḍānām
Locative तण्डवतण्डे taṇḍavataṇḍe
तण्डवतण्डयोः taṇḍavataṇḍayoḥ
तण्डवतण्डेषु taṇḍavataṇḍeṣu