| Singular | Dual | Plural |
Nominative |
तण्डवतण्डः
taṇḍavataṇḍaḥ
|
तण्डवतण्डौ
taṇḍavataṇḍau
|
तण्डवतण्डाः
taṇḍavataṇḍāḥ
|
Vocative |
तण्डवतण्ड
taṇḍavataṇḍa
|
तण्डवतण्डौ
taṇḍavataṇḍau
|
तण्डवतण्डाः
taṇḍavataṇḍāḥ
|
Accusative |
तण्डवतण्डम्
taṇḍavataṇḍam
|
तण्डवतण्डौ
taṇḍavataṇḍau
|
तण्डवतण्डान्
taṇḍavataṇḍān
|
Instrumental |
तण्डवतण्डेन
taṇḍavataṇḍena
|
तण्डवतण्डाभ्याम्
taṇḍavataṇḍābhyām
|
तण्डवतण्डैः
taṇḍavataṇḍaiḥ
|
Dative |
तण्डवतण्डाय
taṇḍavataṇḍāya
|
तण्डवतण्डाभ्याम्
taṇḍavataṇḍābhyām
|
तण्डवतण्डेभ्यः
taṇḍavataṇḍebhyaḥ
|
Ablative |
तण्डवतण्डात्
taṇḍavataṇḍāt
|
तण्डवतण्डाभ्याम्
taṇḍavataṇḍābhyām
|
तण्डवतण्डेभ्यः
taṇḍavataṇḍebhyaḥ
|
Genitive |
तण्डवतण्डस्य
taṇḍavataṇḍasya
|
तण्डवतण्डयोः
taṇḍavataṇḍayoḥ
|
तण्डवतण्डानाम्
taṇḍavataṇḍānām
|
Locative |
तण्डवतण्डे
taṇḍavataṇḍe
|
तण्डवतण्डयोः
taṇḍavataṇḍayoḥ
|
तण्डवतण्डेषु
taṇḍavataṇḍeṣu
|