Sanskrit tools

Sanskrit declension


Declension of तण्डक taṇḍaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डकम् taṇḍakam
तण्डके taṇḍake
तण्डकानि taṇḍakāni
Vocative तण्डक taṇḍaka
तण्डके taṇḍake
तण्डकानि taṇḍakāni
Accusative तण्डकम् taṇḍakam
तण्डके taṇḍake
तण्डकानि taṇḍakāni
Instrumental तण्डकेन taṇḍakena
तण्डकाभ्याम् taṇḍakābhyām
तण्डकैः taṇḍakaiḥ
Dative तण्डकाय taṇḍakāya
तण्डकाभ्याम् taṇḍakābhyām
तण्डकेभ्यः taṇḍakebhyaḥ
Ablative तण्डकात् taṇḍakāt
तण्डकाभ्याम् taṇḍakābhyām
तण्डकेभ्यः taṇḍakebhyaḥ
Genitive तण्डकस्य taṇḍakasya
तण्डकयोः taṇḍakayoḥ
तण्डकानाम् taṇḍakānām
Locative तण्डके taṇḍake
तण्डकयोः taṇḍakayoḥ
तण्डकेषु taṇḍakeṣu