Sanskrit tools

Sanskrit declension


Declension of तण्डालक्षण taṇḍālakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डालक्षणम् taṇḍālakṣaṇam
तण्डालक्षणे taṇḍālakṣaṇe
तण्डालक्षणानि taṇḍālakṣaṇāni
Vocative तण्डालक्षण taṇḍālakṣaṇa
तण्डालक्षणे taṇḍālakṣaṇe
तण्डालक्षणानि taṇḍālakṣaṇāni
Accusative तण्डालक्षणम् taṇḍālakṣaṇam
तण्डालक्षणे taṇḍālakṣaṇe
तण्डालक्षणानि taṇḍālakṣaṇāni
Instrumental तण्डालक्षणेन taṇḍālakṣaṇena
तण्डालक्षणाभ्याम् taṇḍālakṣaṇābhyām
तण्डालक्षणैः taṇḍālakṣaṇaiḥ
Dative तण्डालक्षणाय taṇḍālakṣaṇāya
तण्डालक्षणाभ्याम् taṇḍālakṣaṇābhyām
तण्डालक्षणेभ्यः taṇḍālakṣaṇebhyaḥ
Ablative तण्डालक्षणात् taṇḍālakṣaṇāt
तण्डालक्षणाभ्याम् taṇḍālakṣaṇābhyām
तण्डालक्षणेभ्यः taṇḍālakṣaṇebhyaḥ
Genitive तण्डालक्षणस्य taṇḍālakṣaṇasya
तण्डालक्षणयोः taṇḍālakṣaṇayoḥ
तण्डालक्षणानाम् taṇḍālakṣaṇānām
Locative तण्डालक्षणे taṇḍālakṣaṇe
तण्डालक्षणयोः taṇḍālakṣaṇayoḥ
तण्डालक्षणेषु taṇḍālakṣaṇeṣu