Sanskrit tools

Sanskrit declension


Declension of तण्डुल taṇḍula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलः taṇḍulaḥ
तण्डुलौ taṇḍulau
तण्डुलाः taṇḍulāḥ
Vocative तण्डुल taṇḍula
तण्डुलौ taṇḍulau
तण्डुलाः taṇḍulāḥ
Accusative तण्डुलम् taṇḍulam
तण्डुलौ taṇḍulau
तण्डुलान् taṇḍulān
Instrumental तण्डुलेन taṇḍulena
तण्डुलाभ्याम् taṇḍulābhyām
तण्डुलैः taṇḍulaiḥ
Dative तण्डुलाय taṇḍulāya
तण्डुलाभ्याम् taṇḍulābhyām
तण्डुलेभ्यः taṇḍulebhyaḥ
Ablative तण्डुलात् taṇḍulāt
तण्डुलाभ्याम् taṇḍulābhyām
तण्डुलेभ्यः taṇḍulebhyaḥ
Genitive तण्डुलस्य taṇḍulasya
तण्डुलयोः taṇḍulayoḥ
तण्डुलानाम् taṇḍulānām
Locative तण्डुले taṇḍule
तण्डुलयोः taṇḍulayoḥ
तण्डुलेषु taṇḍuleṣu