Sanskrit tools

Sanskrit declension


Declension of तण्डुलकण taṇḍulakaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलकणः taṇḍulakaṇaḥ
तण्डुलकणौ taṇḍulakaṇau
तण्डुलकणाः taṇḍulakaṇāḥ
Vocative तण्डुलकण taṇḍulakaṇa
तण्डुलकणौ taṇḍulakaṇau
तण्डुलकणाः taṇḍulakaṇāḥ
Accusative तण्डुलकणम् taṇḍulakaṇam
तण्डुलकणौ taṇḍulakaṇau
तण्डुलकणान् taṇḍulakaṇān
Instrumental तण्डुलकणेन taṇḍulakaṇena
तण्डुलकणाभ्याम् taṇḍulakaṇābhyām
तण्डुलकणैः taṇḍulakaṇaiḥ
Dative तण्डुलकणाय taṇḍulakaṇāya
तण्डुलकणाभ्याम् taṇḍulakaṇābhyām
तण्डुलकणेभ्यः taṇḍulakaṇebhyaḥ
Ablative तण्डुलकणात् taṇḍulakaṇāt
तण्डुलकणाभ्याम् taṇḍulakaṇābhyām
तण्डुलकणेभ्यः taṇḍulakaṇebhyaḥ
Genitive तण्डुलकणस्य taṇḍulakaṇasya
तण्डुलकणयोः taṇḍulakaṇayoḥ
तण्डुलकणानाम् taṇḍulakaṇānām
Locative तण्डुलकणे taṇḍulakaṇe
तण्डुलकणयोः taṇḍulakaṇayoḥ
तण्डुलकणेषु taṇḍulakaṇeṣu