Sanskrit tools

Sanskrit declension


Declension of तण्डुलकण्डन taṇḍulakaṇḍana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलकण्डनम् taṇḍulakaṇḍanam
तण्डुलकण्डने taṇḍulakaṇḍane
तण्डुलकण्डनानि taṇḍulakaṇḍanāni
Vocative तण्डुलकण्डन taṇḍulakaṇḍana
तण्डुलकण्डने taṇḍulakaṇḍane
तण्डुलकण्डनानि taṇḍulakaṇḍanāni
Accusative तण्डुलकण्डनम् taṇḍulakaṇḍanam
तण्डुलकण्डने taṇḍulakaṇḍane
तण्डुलकण्डनानि taṇḍulakaṇḍanāni
Instrumental तण्डुलकण्डनेन taṇḍulakaṇḍanena
तण्डुलकण्डनाभ्याम् taṇḍulakaṇḍanābhyām
तण्डुलकण्डनैः taṇḍulakaṇḍanaiḥ
Dative तण्डुलकण्डनाय taṇḍulakaṇḍanāya
तण्डुलकण्डनाभ्याम् taṇḍulakaṇḍanābhyām
तण्डुलकण्डनेभ्यः taṇḍulakaṇḍanebhyaḥ
Ablative तण्डुलकण्डनात् taṇḍulakaṇḍanāt
तण्डुलकण्डनाभ्याम् taṇḍulakaṇḍanābhyām
तण्डुलकण्डनेभ्यः taṇḍulakaṇḍanebhyaḥ
Genitive तण्डुलकण्डनस्य taṇḍulakaṇḍanasya
तण्डुलकण्डनयोः taṇḍulakaṇḍanayoḥ
तण्डुलकण्डनानाम् taṇḍulakaṇḍanānām
Locative तण्डुलकण्डने taṇḍulakaṇḍane
तण्डुलकण्डनयोः taṇḍulakaṇḍanayoḥ
तण्डुलकण्डनेषु taṇḍulakaṇḍaneṣu