Sanskrit tools

Sanskrit declension


Declension of तण्डुलकिण्व taṇḍulakiṇva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलकिण्वम् taṇḍulakiṇvam
तण्डुलकिण्वे taṇḍulakiṇve
तण्डुलकिण्वानि taṇḍulakiṇvāni
Vocative तण्डुलकिण्व taṇḍulakiṇva
तण्डुलकिण्वे taṇḍulakiṇve
तण्डुलकिण्वानि taṇḍulakiṇvāni
Accusative तण्डुलकिण्वम् taṇḍulakiṇvam
तण्डुलकिण्वे taṇḍulakiṇve
तण्डुलकिण्वानि taṇḍulakiṇvāni
Instrumental तण्डुलकिण्वेन taṇḍulakiṇvena
तण्डुलकिण्वाभ्याम् taṇḍulakiṇvābhyām
तण्डुलकिण्वैः taṇḍulakiṇvaiḥ
Dative तण्डुलकिण्वाय taṇḍulakiṇvāya
तण्डुलकिण्वाभ्याम् taṇḍulakiṇvābhyām
तण्डुलकिण्वेभ्यः taṇḍulakiṇvebhyaḥ
Ablative तण्डुलकिण्वात् taṇḍulakiṇvāt
तण्डुलकिण्वाभ्याम् taṇḍulakiṇvābhyām
तण्डुलकिण्वेभ्यः taṇḍulakiṇvebhyaḥ
Genitive तण्डुलकिण्वस्य taṇḍulakiṇvasya
तण्डुलकिण्वयोः taṇḍulakiṇvayoḥ
तण्डुलकिण्वानाम् taṇḍulakiṇvānām
Locative तण्डुलकिण्वे taṇḍulakiṇve
तण्डुलकिण्वयोः taṇḍulakiṇvayoḥ
तण्डुलकिण्वेषु taṇḍulakiṇveṣu