Sanskrit tools

Sanskrit declension


Declension of तण्डुलवैतालिक taṇḍulavaitālika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलवैतालिकम् taṇḍulavaitālikam
तण्डुलवैतालिके taṇḍulavaitālike
तण्डुलवैतालिकानि taṇḍulavaitālikāni
Vocative तण्डुलवैतालिक taṇḍulavaitālika
तण्डुलवैतालिके taṇḍulavaitālike
तण्डुलवैतालिकानि taṇḍulavaitālikāni
Accusative तण्डुलवैतालिकम् taṇḍulavaitālikam
तण्डुलवैतालिके taṇḍulavaitālike
तण्डुलवैतालिकानि taṇḍulavaitālikāni
Instrumental तण्डुलवैतालिकेन taṇḍulavaitālikena
तण्डुलवैतालिकाभ्याम् taṇḍulavaitālikābhyām
तण्डुलवैतालिकैः taṇḍulavaitālikaiḥ
Dative तण्डुलवैतालिकाय taṇḍulavaitālikāya
तण्डुलवैतालिकाभ्याम् taṇḍulavaitālikābhyām
तण्डुलवैतालिकेभ्यः taṇḍulavaitālikebhyaḥ
Ablative तण्डुलवैतालिकात् taṇḍulavaitālikāt
तण्डुलवैतालिकाभ्याम् taṇḍulavaitālikābhyām
तण्डुलवैतालिकेभ्यः taṇḍulavaitālikebhyaḥ
Genitive तण्डुलवैतालिकस्य taṇḍulavaitālikasya
तण्डुलवैतालिकयोः taṇḍulavaitālikayoḥ
तण्डुलवैतालिकानाम् taṇḍulavaitālikānām
Locative तण्डुलवैतालिके taṇḍulavaitālike
तण्डुलवैतालिकयोः taṇḍulavaitālikayoḥ
तण्डुलवैतालिकेषु taṇḍulavaitālikeṣu