| Singular | Dual | Plural |
Nominative |
तण्डुलवैतालिकम्
taṇḍulavaitālikam
|
तण्डुलवैतालिके
taṇḍulavaitālike
|
तण्डुलवैतालिकानि
taṇḍulavaitālikāni
|
Vocative |
तण्डुलवैतालिक
taṇḍulavaitālika
|
तण्डुलवैतालिके
taṇḍulavaitālike
|
तण्डुलवैतालिकानि
taṇḍulavaitālikāni
|
Accusative |
तण्डुलवैतालिकम्
taṇḍulavaitālikam
|
तण्डुलवैतालिके
taṇḍulavaitālike
|
तण्डुलवैतालिकानि
taṇḍulavaitālikāni
|
Instrumental |
तण्डुलवैतालिकेन
taṇḍulavaitālikena
|
तण्डुलवैतालिकाभ्याम्
taṇḍulavaitālikābhyām
|
तण्डुलवैतालिकैः
taṇḍulavaitālikaiḥ
|
Dative |
तण्डुलवैतालिकाय
taṇḍulavaitālikāya
|
तण्डुलवैतालिकाभ्याम्
taṇḍulavaitālikābhyām
|
तण्डुलवैतालिकेभ्यः
taṇḍulavaitālikebhyaḥ
|
Ablative |
तण्डुलवैतालिकात्
taṇḍulavaitālikāt
|
तण्डुलवैतालिकाभ्याम्
taṇḍulavaitālikābhyām
|
तण्डुलवैतालिकेभ्यः
taṇḍulavaitālikebhyaḥ
|
Genitive |
तण्डुलवैतालिकस्य
taṇḍulavaitālikasya
|
तण्डुलवैतालिकयोः
taṇḍulavaitālikayoḥ
|
तण्डुलवैतालिकानाम्
taṇḍulavaitālikānām
|
Locative |
तण्डुलवैतालिके
taṇḍulavaitālike
|
तण्डुलवैतालिकयोः
taṇḍulavaitālikayoḥ
|
तण्डुलवैतालिकेषु
taṇḍulavaitālikeṣu
|