Sanskrit tools

Sanskrit declension


Declension of तण्डुलाम्बु taṇḍulāmbu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलाम्बु taṇḍulāmbu
तण्डुलाम्बुनी taṇḍulāmbunī
तण्डुलाम्बूनि taṇḍulāmbūni
Vocative तण्डुलाम्बो taṇḍulāmbo
तण्डुलाम्बु taṇḍulāmbu
तण्डुलाम्बुनी taṇḍulāmbunī
तण्डुलाम्बूनि taṇḍulāmbūni
Accusative तण्डुलाम्बु taṇḍulāmbu
तण्डुलाम्बुनी taṇḍulāmbunī
तण्डुलाम्बूनि taṇḍulāmbūni
Instrumental तण्डुलाम्बुना taṇḍulāmbunā
तण्डुलाम्बुभ्याम् taṇḍulāmbubhyām
तण्डुलाम्बुभिः taṇḍulāmbubhiḥ
Dative तण्डुलाम्बुने taṇḍulāmbune
तण्डुलाम्बुभ्याम् taṇḍulāmbubhyām
तण्डुलाम्बुभ्यः taṇḍulāmbubhyaḥ
Ablative तण्डुलाम्बुनः taṇḍulāmbunaḥ
तण्डुलाम्बुभ्याम् taṇḍulāmbubhyām
तण्डुलाम्बुभ्यः taṇḍulāmbubhyaḥ
Genitive तण्डुलाम्बुनः taṇḍulāmbunaḥ
तण्डुलाम्बुनोः taṇḍulāmbunoḥ
तण्डुलाम्बूनाम् taṇḍulāmbūnām
Locative तण्डुलाम्बुनि taṇḍulāmbuni
तण्डुलाम्बुनोः taṇḍulāmbunoḥ
तण्डुलाम्बुषु taṇḍulāmbuṣu