Singular | Dual | Plural | |
Nominative |
तण्डुलाम्बु
taṇḍulāmbu |
तण्डुलाम्बुनी
taṇḍulāmbunī |
तण्डुलाम्बूनि
taṇḍulāmbūni |
Vocative |
तण्डुलाम्बो
taṇḍulāmbo तण्डुलाम्बु taṇḍulāmbu |
तण्डुलाम्बुनी
taṇḍulāmbunī |
तण्डुलाम्बूनि
taṇḍulāmbūni |
Accusative |
तण्डुलाम्बु
taṇḍulāmbu |
तण्डुलाम्बुनी
taṇḍulāmbunī |
तण्डुलाम्बूनि
taṇḍulāmbūni |
Instrumental |
तण्डुलाम्बुना
taṇḍulāmbunā |
तण्डुलाम्बुभ्याम्
taṇḍulāmbubhyām |
तण्डुलाम्बुभिः
taṇḍulāmbubhiḥ |
Dative |
तण्डुलाम्बुने
taṇḍulāmbune |
तण्डुलाम्बुभ्याम्
taṇḍulāmbubhyām |
तण्डुलाम्बुभ्यः
taṇḍulāmbubhyaḥ |
Ablative |
तण्डुलाम्बुनः
taṇḍulāmbunaḥ |
तण्डुलाम्बुभ्याम्
taṇḍulāmbubhyām |
तण्डुलाम्बुभ्यः
taṇḍulāmbubhyaḥ |
Genitive |
तण्डुलाम्बुनः
taṇḍulāmbunaḥ |
तण्डुलाम्बुनोः
taṇḍulāmbunoḥ |
तण्डुलाम्बूनाम्
taṇḍulāmbūnām |
Locative |
तण्डुलाम्बुनि
taṇḍulāmbuni |
तण्डुलाम्बुनोः
taṇḍulāmbunoḥ |
तण्डुलाम्बुषु
taṇḍulāmbuṣu |