Sanskrit tools

Sanskrit declension


Declension of तण्डुलोत्थ taṇḍulottha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलोत्थम् taṇḍulottham
तण्डुलोत्थे taṇḍulotthe
तण्डुलोत्थानि taṇḍulotthāni
Vocative तण्डुलोत्थ taṇḍulottha
तण्डुलोत्थे taṇḍulotthe
तण्डुलोत्थानि taṇḍulotthāni
Accusative तण्डुलोत्थम् taṇḍulottham
तण्डुलोत्थे taṇḍulotthe
तण्डुलोत्थानि taṇḍulotthāni
Instrumental तण्डुलोत्थेन taṇḍulotthena
तण्डुलोत्थाभ्याम् taṇḍulotthābhyām
तण्डुलोत्थैः taṇḍulotthaiḥ
Dative तण्डुलोत्थाय taṇḍulotthāya
तण्डुलोत्थाभ्याम् taṇḍulotthābhyām
तण्डुलोत्थेभ्यः taṇḍulotthebhyaḥ
Ablative तण्डुलोत्थात् taṇḍulotthāt
तण्डुलोत्थाभ्याम् taṇḍulotthābhyām
तण्डुलोत्थेभ्यः taṇḍulotthebhyaḥ
Genitive तण्डुलोत्थस्य taṇḍulotthasya
तण्डुलोत्थयोः taṇḍulotthayoḥ
तण्डुलोत्थानाम् taṇḍulotthānām
Locative तण्डुलोत्थे taṇḍulotthe
तण्डुलोत्थयोः taṇḍulotthayoḥ
तण्डुलोत्थेषु taṇḍulottheṣu