Sanskrit tools

Sanskrit declension


Declension of तण्डुलौघ taṇḍulaugha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलौघः taṇḍulaughaḥ
तण्डुलौघौ taṇḍulaughau
तण्डुलौघाः taṇḍulaughāḥ
Vocative तण्डुलौघ taṇḍulaugha
तण्डुलौघौ taṇḍulaughau
तण्डुलौघाः taṇḍulaughāḥ
Accusative तण्डुलौघम् taṇḍulaugham
तण्डुलौघौ taṇḍulaughau
तण्डुलौघान् taṇḍulaughān
Instrumental तण्डुलौघेन taṇḍulaughena
तण्डुलौघाभ्याम् taṇḍulaughābhyām
तण्डुलौघैः taṇḍulaughaiḥ
Dative तण्डुलौघाय taṇḍulaughāya
तण्डुलौघाभ्याम् taṇḍulaughābhyām
तण्डुलौघेभ्यः taṇḍulaughebhyaḥ
Ablative तण्डुलौघात् taṇḍulaughāt
तण्डुलौघाभ्याम् taṇḍulaughābhyām
तण्डुलौघेभ्यः taṇḍulaughebhyaḥ
Genitive तण्डुलौघस्य taṇḍulaughasya
तण्डुलौघयोः taṇḍulaughayoḥ
तण्डुलौघानाम् taṇḍulaughānām
Locative तण्डुलौघे taṇḍulaughe
तण्डुलौघयोः taṇḍulaughayoḥ
तण्डुलौघेषु taṇḍulaugheṣu