Sanskrit tools

Sanskrit declension


Declension of तण्डुलिक taṇḍulika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलिकः taṇḍulikaḥ
तण्डुलिकौ taṇḍulikau
तण्डुलिकाः taṇḍulikāḥ
Vocative तण्डुलिक taṇḍulika
तण्डुलिकौ taṇḍulikau
तण्डुलिकाः taṇḍulikāḥ
Accusative तण्डुलिकम् taṇḍulikam
तण्डुलिकौ taṇḍulikau
तण्डुलिकान् taṇḍulikān
Instrumental तण्डुलिकेन taṇḍulikena
तण्डुलिकाभ्याम् taṇḍulikābhyām
तण्डुलिकैः taṇḍulikaiḥ
Dative तण्डुलिकाय taṇḍulikāya
तण्डुलिकाभ्याम् taṇḍulikābhyām
तण्डुलिकेभ्यः taṇḍulikebhyaḥ
Ablative तण्डुलिकात् taṇḍulikāt
तण्डुलिकाभ्याम् taṇḍulikābhyām
तण्डुलिकेभ्यः taṇḍulikebhyaḥ
Genitive तण्डुलिकस्य taṇḍulikasya
तण्डुलिकयोः taṇḍulikayoḥ
तण्डुलिकानाम् taṇḍulikānām
Locative तण्डुलिके taṇḍulike
तण्डुलिकयोः taṇḍulikayoḥ
तण्डुलिकेषु taṇḍulikeṣu