Singular | Dual | Plural | |
Nominative |
तण्डुली
taṇḍulī |
तण्डुलिनौ
taṇḍulinau |
तण्डुलिनः
taṇḍulinaḥ |
Vocative |
तण्डुलिन्
taṇḍulin |
तण्डुलिनौ
taṇḍulinau |
तण्डुलिनः
taṇḍulinaḥ |
Accusative |
तण्डुलिनम्
taṇḍulinam |
तण्डुलिनौ
taṇḍulinau |
तण्डुलिनः
taṇḍulinaḥ |
Instrumental |
तण्डुलिना
taṇḍulinā |
तण्डुलिभ्याम्
taṇḍulibhyām |
तण्डुलिभिः
taṇḍulibhiḥ |
Dative |
तण्डुलिने
taṇḍuline |
तण्डुलिभ्याम्
taṇḍulibhyām |
तण्डुलिभ्यः
taṇḍulibhyaḥ |
Ablative |
तण्डुलिनः
taṇḍulinaḥ |
तण्डुलिभ्याम्
taṇḍulibhyām |
तण्डुलिभ्यः
taṇḍulibhyaḥ |
Genitive |
तण्डुलिनः
taṇḍulinaḥ |
तण्डुलिनोः
taṇḍulinoḥ |
तण्डुलिनाम्
taṇḍulinām |
Locative |
तण्डुलिनि
taṇḍulini |
तण्डुलिनोः
taṇḍulinoḥ |
तण्डुलिषु
taṇḍuliṣu |