Sanskrit tools

Sanskrit declension


Declension of तण्डुलीक taṇḍulīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तण्डुलीकः taṇḍulīkaḥ
तण्डुलीकौ taṇḍulīkau
तण्डुलीकाः taṇḍulīkāḥ
Vocative तण्डुलीक taṇḍulīka
तण्डुलीकौ taṇḍulīkau
तण्डुलीकाः taṇḍulīkāḥ
Accusative तण्डुलीकम् taṇḍulīkam
तण्डुलीकौ taṇḍulīkau
तण्डुलीकान् taṇḍulīkān
Instrumental तण्डुलीकेन taṇḍulīkena
तण्डुलीकाभ्याम् taṇḍulīkābhyām
तण्डुलीकैः taṇḍulīkaiḥ
Dative तण्डुलीकाय taṇḍulīkāya
तण्डुलीकाभ्याम् taṇḍulīkābhyām
तण्डुलीकेभ्यः taṇḍulīkebhyaḥ
Ablative तण्डुलीकात् taṇḍulīkāt
तण्डुलीकाभ्याम् taṇḍulīkābhyām
तण्डुलीकेभ्यः taṇḍulīkebhyaḥ
Genitive तण्डुलीकस्य taṇḍulīkasya
तण्डुलीकयोः taṇḍulīkayoḥ
तण्डुलीकानाम् taṇḍulīkānām
Locative तण्डुलीके taṇḍulīke
तण्डुलीकयोः taṇḍulīkayoḥ
तण्डुलीकेषु taṇḍulīkeṣu