| Singular | Dual | Plural |
Nominative |
तण्डुलीयः
taṇḍulīyaḥ
|
तण्डुलीयौ
taṇḍulīyau
|
तण्डुलीयाः
taṇḍulīyāḥ
|
Vocative |
तण्डुलीय
taṇḍulīya
|
तण्डुलीयौ
taṇḍulīyau
|
तण्डुलीयाः
taṇḍulīyāḥ
|
Accusative |
तण्डुलीयम्
taṇḍulīyam
|
तण्डुलीयौ
taṇḍulīyau
|
तण्डुलीयान्
taṇḍulīyān
|
Instrumental |
तण्डुलीयेन
taṇḍulīyena
|
तण्डुलीयाभ्याम्
taṇḍulīyābhyām
|
तण्डुलीयैः
taṇḍulīyaiḥ
|
Dative |
तण्डुलीयाय
taṇḍulīyāya
|
तण्डुलीयाभ्याम्
taṇḍulīyābhyām
|
तण्डुलीयेभ्यः
taṇḍulīyebhyaḥ
|
Ablative |
तण्डुलीयात्
taṇḍulīyāt
|
तण्डुलीयाभ्याम्
taṇḍulīyābhyām
|
तण्डुलीयेभ्यः
taṇḍulīyebhyaḥ
|
Genitive |
तण्डुलीयस्य
taṇḍulīyasya
|
तण्डुलीययोः
taṇḍulīyayoḥ
|
तण्डुलीयानाम्
taṇḍulīyānām
|
Locative |
तण्डुलीये
taṇḍulīye
|
तण्डुलीययोः
taṇḍulīyayoḥ
|
तण्डुलीयेषु
taṇḍulīyeṣu
|