Singular | Dual | Plural | |
Nominative |
ततध्रुट्
tatadhruṭ ततध्रुक् tatadhruk |
ततद्रुहौ
tatadruhau |
ततद्रुहः
tatadruhaḥ |
Vocative |
ततध्रुट्
tatadhruṭ ततध्रुक् tatadhruk |
ततद्रुहौ
tatadruhau |
ततद्रुहः
tatadruhaḥ |
Accusative |
ततद्रुहम्
tatadruham |
ततद्रुहौ
tatadruhau |
ततद्रुहः
tatadruhaḥ |
Instrumental |
ततद्रुहा
tatadruhā |
ततध्रुड्भ्याम्
tatadhruḍbhyām ततध्रुग्भ्याम् tatadhrugbhyām |
ततध्रुड्भिः
tatadhruḍbhiḥ ततध्रुग्भिः tatadhrugbhiḥ |
Dative |
ततद्रुहे
tatadruhe |
ततध्रुड्भ्याम्
tatadhruḍbhyām ततध्रुग्भ्याम् tatadhrugbhyām |
ततध्रुड्भ्यः
tatadhruḍbhyaḥ ततध्रुग्भ्यः tatadhrugbhyaḥ |
Ablative |
ततद्रुहः
tatadruhaḥ |
ततध्रुड्भ्याम्
tatadhruḍbhyām ततध्रुग्भ्याम् tatadhrugbhyām |
ततध्रुड्भ्यः
tatadhruḍbhyaḥ ततध्रुग्भ्यः tatadhrugbhyaḥ |
Genitive |
ततद्रुहः
tatadruhaḥ |
ततद्रुहोः
tatadruhoḥ |
ततद्रुहाम्
tatadruhām |
Locative |
ततद्रुहि
tatadruhi |
ततद्रुहोः
tatadruhoḥ |
ततध्रुट्सु
tatadhruṭsu ततध्रुक्षु tatadhrukṣu |