| Singular | Dual | Plural | |
| Nominative |
ततः
tataḥ |
ततसी
tatasī |
ततांसि
tatāṁsi |
| Vocative |
ततः
tataḥ |
ततसी
tatasī |
ततांसि
tatāṁsi |
| Accusative |
ततः
tataḥ |
ततसी
tatasī |
ततांसि
tatāṁsi |
| Instrumental |
ततसा
tatasā |
ततोभ्याम्
tatobhyām |
ततोभिः
tatobhiḥ |
| Dative |
ततसे
tatase |
ततोभ्याम्
tatobhyām |
ततोभ्यः
tatobhyaḥ |
| Ablative |
ततसः
tatasaḥ |
ततोभ्याम्
tatobhyām |
ततोभ्यः
tatobhyaḥ |
| Genitive |
ततसः
tatasaḥ |
ततसोः
tatasoḥ |
ततसाम्
tatasām |
| Locative |
ततसि
tatasi |
ततसोः
tatasoḥ |
ततःसु
tataḥsu ततस्सु tatassu |