Sanskrit tools

Sanskrit declension


Declension of ततस्त्या tatastyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ततस्त्या tatastyā
ततस्त्ये tatastye
ततस्त्याः tatastyāḥ
Vocative ततस्त्ये tatastye
ततस्त्ये tatastye
ततस्त्याः tatastyāḥ
Accusative ततस्त्याम् tatastyām
ततस्त्ये tatastye
ततस्त्याः tatastyāḥ
Instrumental ततस्त्यया tatastyayā
ततस्त्याभ्याम् tatastyābhyām
ततस्त्याभिः tatastyābhiḥ
Dative ततस्त्यायै tatastyāyai
ततस्त्याभ्याम् tatastyābhyām
ततस्त्याभ्यः tatastyābhyaḥ
Ablative ततस्त्यायाः tatastyāyāḥ
ततस्त्याभ्याम् tatastyābhyām
ततस्त्याभ्यः tatastyābhyaḥ
Genitive ततस्त्यायाः tatastyāyāḥ
ततस्त्ययोः tatastyayoḥ
ततस्त्यानाम् tatastyānām
Locative ततस्त्यायाम् tatastyāyām
ततस्त्ययोः tatastyayoḥ
ततस्त्यासु tatastyāsu