Sanskrit tools

Sanskrit declension


Declension of ततस्त्य tatastya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ततस्त्यम् tatastyam
ततस्त्ये tatastye
ततस्त्यानि tatastyāni
Vocative ततस्त्य tatastya
ततस्त्ये tatastye
ततस्त्यानि tatastyāni
Accusative ततस्त्यम् tatastyam
ततस्त्ये tatastye
ततस्त्यानि tatastyāni
Instrumental ततस्त्येन tatastyena
ततस्त्याभ्याम् tatastyābhyām
ततस्त्यैः tatastyaiḥ
Dative ततस्त्याय tatastyāya
ततस्त्याभ्याम् tatastyābhyām
ततस्त्येभ्यः tatastyebhyaḥ
Ablative ततस्त्यात् tatastyāt
ततस्त्याभ्याम् tatastyābhyām
ततस्त्येभ्यः tatastyebhyaḥ
Genitive ततस्त्यस्य tatastyasya
ततस्त्ययोः tatastyayoḥ
ततस्त्यानाम् tatastyānām
Locative ततस्त्ये tatastye
ततस्त्ययोः tatastyayoḥ
ततस्त्येषु tatastyeṣu