| Singular | Dual | Plural |
Nominative |
ततोनिदानः
tatonidānaḥ
|
ततोनिदानौ
tatonidānau
|
ततोनिदानाः
tatonidānāḥ
|
Vocative |
ततोनिदान
tatonidāna
|
ततोनिदानौ
tatonidānau
|
ततोनिदानाः
tatonidānāḥ
|
Accusative |
ततोनिदानम्
tatonidānam
|
ततोनिदानौ
tatonidānau
|
ततोनिदानान्
tatonidānān
|
Instrumental |
ततोनिदानेन
tatonidānena
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानैः
tatonidānaiḥ
|
Dative |
ततोनिदानाय
tatonidānāya
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानेभ्यः
tatonidānebhyaḥ
|
Ablative |
ततोनिदानात्
tatonidānāt
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानेभ्यः
tatonidānebhyaḥ
|
Genitive |
ततोनिदानस्य
tatonidānasya
|
ततोनिदानयोः
tatonidānayoḥ
|
ततोनिदानानाम्
tatonidānānām
|
Locative |
ततोनिदाने
tatonidāne
|
ततोनिदानयोः
tatonidānayoḥ
|
ततोनिदानेषु
tatonidāneṣu
|