| Singular | Dual | Plural |
Nominative |
ततोबृहतीकः
tatobṛhatīkaḥ
|
ततोबृहतीकौ
tatobṛhatīkau
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
Vocative |
ततोबृहतीक
tatobṛhatīka
|
ततोबृहतीकौ
tatobṛhatīkau
|
ततोबृहतीकाः
tatobṛhatīkāḥ
|
Accusative |
ततोबृहतीकम्
tatobṛhatīkam
|
ततोबृहतीकौ
tatobṛhatīkau
|
ततोबृहतीकान्
tatobṛhatīkān
|
Instrumental |
ततोबृहतीकेन
tatobṛhatīkena
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकैः
tatobṛhatīkaiḥ
|
Dative |
ततोबृहतीकाय
tatobṛhatīkāya
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकेभ्यः
tatobṛhatīkebhyaḥ
|
Ablative |
ततोबृहतीकात्
tatobṛhatīkāt
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकेभ्यः
tatobṛhatīkebhyaḥ
|
Genitive |
ततोबृहतीकस्य
tatobṛhatīkasya
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकानाम्
tatobṛhatīkānām
|
Locative |
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकेषु
tatobṛhatīkeṣu
|