Sanskrit tools

Sanskrit declension


Declension of ततोबृहतीक tatobṛhatīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ततोबृहतीकः tatobṛhatīkaḥ
ततोबृहतीकौ tatobṛhatīkau
ततोबृहतीकाः tatobṛhatīkāḥ
Vocative ततोबृहतीक tatobṛhatīka
ततोबृहतीकौ tatobṛhatīkau
ततोबृहतीकाः tatobṛhatīkāḥ
Accusative ततोबृहतीकम् tatobṛhatīkam
ततोबृहतीकौ tatobṛhatīkau
ततोबृहतीकान् tatobṛhatīkān
Instrumental ततोबृहतीकेन tatobṛhatīkena
ततोबृहतीकाभ्याम् tatobṛhatīkābhyām
ततोबृहतीकैः tatobṛhatīkaiḥ
Dative ततोबृहतीकाय tatobṛhatīkāya
ततोबृहतीकाभ्याम् tatobṛhatīkābhyām
ततोबृहतीकेभ्यः tatobṛhatīkebhyaḥ
Ablative ततोबृहतीकात् tatobṛhatīkāt
ततोबृहतीकाभ्याम् tatobṛhatīkābhyām
ततोबृहतीकेभ्यः tatobṛhatīkebhyaḥ
Genitive ततोबृहतीकस्य tatobṛhatīkasya
ततोबृहतीकयोः tatobṛhatīkayoḥ
ततोबृहतीकानाम् tatobṛhatīkānām
Locative ततोबृहतीके tatobṛhatīke
ततोबृहतीकयोः tatobṛhatīkayoḥ
ततोबृहतीकेषु tatobṛhatīkeṣu