| Singular | Dual | Plural |
| Nominative |
ततोभवान्
tatobhavān
|
ततोभवन्तौ
tatobhavantau
|
ततोभवन्तः
tatobhavantaḥ
|
| Vocative |
ततोभवन्
tatobhavan
|
ततोभवन्तौ
tatobhavantau
|
ततोभवन्तः
tatobhavantaḥ
|
| Accusative |
ततोभवन्तम्
tatobhavantam
|
ततोभवन्तौ
tatobhavantau
|
ततोभवतः
tatobhavataḥ
|
| Instrumental |
ततोभवता
tatobhavatā
|
ततोभवद्भ्याम्
tatobhavadbhyām
|
ततोभवद्भिः
tatobhavadbhiḥ
|
| Dative |
ततोभवते
tatobhavate
|
ततोभवद्भ्याम्
tatobhavadbhyām
|
ततोभवद्भ्यः
tatobhavadbhyaḥ
|
| Ablative |
ततोभवतः
tatobhavataḥ
|
ततोभवद्भ्याम्
tatobhavadbhyām
|
ततोभवद्भ्यः
tatobhavadbhyaḥ
|
| Genitive |
ततोभवतः
tatobhavataḥ
|
ततोभवतोः
tatobhavatoḥ
|
ततोभवताम्
tatobhavatām
|
| Locative |
ततोभवति
tatobhavati
|
ततोभवतोः
tatobhavatoḥ
|
ततोभवत्सु
tatobhavatsu
|