Sanskrit tools

Sanskrit declension


Declension of ततोभवत् tatobhavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ततोभवान् tatobhavān
ततोभवन्तौ tatobhavantau
ततोभवन्तः tatobhavantaḥ
Vocative ततोभवन् tatobhavan
ततोभवन्तौ tatobhavantau
ततोभवन्तः tatobhavantaḥ
Accusative ततोभवन्तम् tatobhavantam
ततोभवन्तौ tatobhavantau
ततोभवतः tatobhavataḥ
Instrumental ततोभवता tatobhavatā
ततोभवद्भ्याम् tatobhavadbhyām
ततोभवद्भिः tatobhavadbhiḥ
Dative ततोभवते tatobhavate
ततोभवद्भ्याम् tatobhavadbhyām
ततोभवद्भ्यः tatobhavadbhyaḥ
Ablative ततोभवतः tatobhavataḥ
ततोभवद्भ्याम् tatobhavadbhyām
ततोभवद्भ्यः tatobhavadbhyaḥ
Genitive ततोभवतः tatobhavataḥ
ततोभवतोः tatobhavatoḥ
ततोभवताम् tatobhavatām
Locative ततोभवति tatobhavati
ततोभवतोः tatobhavatoḥ
ततोभवत्सु tatobhavatsu