Sanskrit tools

Sanskrit declension


Declension of तत्कर्तव्य tatkartavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्कर्तव्यम् tatkartavyam
तत्कर्तव्ये tatkartavye
तत्कर्तव्यानि tatkartavyāni
Vocative तत्कर्तव्य tatkartavya
तत्कर्तव्ये tatkartavye
तत्कर्तव्यानि tatkartavyāni
Accusative तत्कर्तव्यम् tatkartavyam
तत्कर्तव्ये tatkartavye
तत्कर्तव्यानि tatkartavyāni
Instrumental तत्कर्तव्येन tatkartavyena
तत्कर्तव्याभ्याम् tatkartavyābhyām
तत्कर्तव्यैः tatkartavyaiḥ
Dative तत्कर्तव्याय tatkartavyāya
तत्कर्तव्याभ्याम् tatkartavyābhyām
तत्कर्तव्येभ्यः tatkartavyebhyaḥ
Ablative तत्कर्तव्यात् tatkartavyāt
तत्कर्तव्याभ्याम् tatkartavyābhyām
तत्कर्तव्येभ्यः tatkartavyebhyaḥ
Genitive तत्कर्तव्यस्य tatkartavyasya
तत्कर्तव्ययोः tatkartavyayoḥ
तत्कर्तव्यानाम् tatkartavyānām
Locative तत्कर्तव्ये tatkartavye
तत्कर्तव्ययोः tatkartavyayoḥ
तत्कर्तव्येषु tatkartavyeṣu