Sanskrit tools

Sanskrit declension


Declension of तत्काल tatkāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्कालः tatkālaḥ
तत्कालौ tatkālau
तत्कालाः tatkālāḥ
Vocative तत्काल tatkāla
तत्कालौ tatkālau
तत्कालाः tatkālāḥ
Accusative तत्कालम् tatkālam
तत्कालौ tatkālau
तत्कालान् tatkālān
Instrumental तत्कालेन tatkālena
तत्कालाभ्याम् tatkālābhyām
तत्कालैः tatkālaiḥ
Dative तत्कालाय tatkālāya
तत्कालाभ्याम् tatkālābhyām
तत्कालेभ्यः tatkālebhyaḥ
Ablative तत्कालात् tatkālāt
तत्कालाभ्याम् tatkālābhyām
तत्कालेभ्यः tatkālebhyaḥ
Genitive तत्कालस्य tatkālasya
तत्कालयोः tatkālayoḥ
तत्कालानाम् tatkālānām
Locative तत्काले tatkāle
तत्कालयोः tatkālayoḥ
तत्कालेषु tatkāleṣu