| Singular | Dual | Plural |
| Nominative |
तत्कालधीः
tatkāladhīḥ
|
तत्कालध्यौ
tatkāladhyau
|
तत्कालध्यः
tatkāladhyaḥ
|
| Vocative |
तत्कालधीः
tatkāladhīḥ
|
तत्कालध्यौ
tatkāladhyau
|
तत्कालध्यः
tatkāladhyaḥ
|
| Accusative |
तत्कालध्यम्
tatkāladhyam
|
तत्कालध्यौ
tatkāladhyau
|
तत्कालध्यः
tatkāladhyaḥ
|
| Instrumental |
तत्कालध्या
tatkāladhyā
|
तत्कालधीभ्याम्
tatkāladhībhyām
|
तत्कालधीभिः
tatkāladhībhiḥ
|
| Dative |
तत्कालध्ये
tatkāladhye
|
तत्कालधीभ्याम्
tatkāladhībhyām
|
तत्कालधीभ्यः
tatkāladhībhyaḥ
|
| Ablative |
तत्कालध्यः
tatkāladhyaḥ
|
तत्कालधीभ्याम्
tatkāladhībhyām
|
तत्कालधीभ्यः
tatkāladhībhyaḥ
|
| Genitive |
तत्कालध्यः
tatkāladhyaḥ
|
तत्कालध्योः
tatkāladhyoḥ
|
तत्कालध्याम्
tatkāladhyām
|
| Locative |
तत्कालध्यि
tatkāladhyi
|
तत्कालध्योः
tatkāladhyoḥ
|
तत्कालधीषु
tatkāladhīṣu
|