Singular | Dual | Plural | |
Nominative |
तत्कालधि
tatkāladhi |
तत्कालधिनी
tatkāladhinī |
तत्कालधीनि
tatkāladhīni |
Vocative |
तत्कालधे
tatkāladhe तत्कालधि tatkāladhi |
तत्कालधिनी
tatkāladhinī |
तत्कालधीनि
tatkāladhīni |
Accusative |
तत्कालधि
tatkāladhi |
तत्कालधिनी
tatkāladhinī |
तत्कालधीनि
tatkāladhīni |
Instrumental |
तत्कालधिना
tatkāladhinā |
तत्कालधिभ्याम्
tatkāladhibhyām |
तत्कालधिभिः
tatkāladhibhiḥ |
Dative |
तत्कालधिने
tatkāladhine |
तत्कालधिभ्याम्
tatkāladhibhyām |
तत्कालधिभ्यः
tatkāladhibhyaḥ |
Ablative |
तत्कालधिनः
tatkāladhinaḥ |
तत्कालधिभ्याम्
tatkāladhibhyām |
तत्कालधिभ्यः
tatkāladhibhyaḥ |
Genitive |
तत्कालधिनः
tatkāladhinaḥ |
तत्कालधिनोः
tatkāladhinoḥ |
तत्कालधीनाम्
tatkāladhīnām |
Locative |
तत्कालधिनि
tatkāladhini |
तत्कालधिनोः
tatkāladhinoḥ |
तत्कालधिषु
tatkāladhiṣu |