Sanskrit tools

Sanskrit declension


Declension of तत्कालधि tatkāladhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्कालधि tatkāladhi
तत्कालधिनी tatkāladhinī
तत्कालधीनि tatkāladhīni
Vocative तत्कालधे tatkāladhe
तत्कालधि tatkāladhi
तत्कालधिनी tatkāladhinī
तत्कालधीनि tatkāladhīni
Accusative तत्कालधि tatkāladhi
तत्कालधिनी tatkāladhinī
तत्कालधीनि tatkāladhīni
Instrumental तत्कालधिना tatkāladhinā
तत्कालधिभ्याम् tatkāladhibhyām
तत्कालधिभिः tatkāladhibhiḥ
Dative तत्कालधिने tatkāladhine
तत्कालधिभ्याम् tatkāladhibhyām
तत्कालधिभ्यः tatkāladhibhyaḥ
Ablative तत्कालधिनः tatkāladhinaḥ
तत्कालधिभ्याम् tatkāladhibhyām
तत्कालधिभ्यः tatkāladhibhyaḥ
Genitive तत्कालधिनः tatkāladhinaḥ
तत्कालधिनोः tatkāladhinoḥ
तत्कालधीनाम् tatkāladhīnām
Locative तत्कालधिनि tatkāladhini
तत्कालधिनोः tatkāladhinoḥ
तत्कालधिषु tatkāladhiṣu