Sanskrit tools

Sanskrit declension


Declension of तत्काललवण tatkālalavaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्काललवणम् tatkālalavaṇam
तत्काललवणे tatkālalavaṇe
तत्काललवणानि tatkālalavaṇāni
Vocative तत्काललवण tatkālalavaṇa
तत्काललवणे tatkālalavaṇe
तत्काललवणानि tatkālalavaṇāni
Accusative तत्काललवणम् tatkālalavaṇam
तत्काललवणे tatkālalavaṇe
तत्काललवणानि tatkālalavaṇāni
Instrumental तत्काललवणेन tatkālalavaṇena
तत्काललवणाभ्याम् tatkālalavaṇābhyām
तत्काललवणैः tatkālalavaṇaiḥ
Dative तत्काललवणाय tatkālalavaṇāya
तत्काललवणाभ्याम् tatkālalavaṇābhyām
तत्काललवणेभ्यः tatkālalavaṇebhyaḥ
Ablative तत्काललवणात् tatkālalavaṇāt
तत्काललवणाभ्याम् tatkālalavaṇābhyām
तत्काललवणेभ्यः tatkālalavaṇebhyaḥ
Genitive तत्काललवणस्य tatkālalavaṇasya
तत्काललवणयोः tatkālalavaṇayoḥ
तत्काललवणानाम् tatkālalavaṇānām
Locative तत्काललवणे tatkālalavaṇe
तत्काललवणयोः tatkālalavaṇayoḥ
तत्काललवणेषु tatkālalavaṇeṣu