| Singular | Dual | Plural |
| Nominative |
तत्काललवणम्
tatkālalavaṇam
|
तत्काललवणे
tatkālalavaṇe
|
तत्काललवणानि
tatkālalavaṇāni
|
| Vocative |
तत्काललवण
tatkālalavaṇa
|
तत्काललवणे
tatkālalavaṇe
|
तत्काललवणानि
tatkālalavaṇāni
|
| Accusative |
तत्काललवणम्
tatkālalavaṇam
|
तत्काललवणे
tatkālalavaṇe
|
तत्काललवणानि
tatkālalavaṇāni
|
| Instrumental |
तत्काललवणेन
tatkālalavaṇena
|
तत्काललवणाभ्याम्
tatkālalavaṇābhyām
|
तत्काललवणैः
tatkālalavaṇaiḥ
|
| Dative |
तत्काललवणाय
tatkālalavaṇāya
|
तत्काललवणाभ्याम्
tatkālalavaṇābhyām
|
तत्काललवणेभ्यः
tatkālalavaṇebhyaḥ
|
| Ablative |
तत्काललवणात्
tatkālalavaṇāt
|
तत्काललवणाभ्याम्
tatkālalavaṇābhyām
|
तत्काललवणेभ्यः
tatkālalavaṇebhyaḥ
|
| Genitive |
तत्काललवणस्य
tatkālalavaṇasya
|
तत्काललवणयोः
tatkālalavaṇayoḥ
|
तत्काललवणानाम्
tatkālalavaṇānām
|
| Locative |
तत्काललवणे
tatkālalavaṇe
|
तत्काललवणयोः
tatkālalavaṇayoḥ
|
तत्काललवणेषु
tatkālalavaṇeṣu
|