Sanskrit tools

Sanskrit declension


Declension of तत्कालोत्पन्नधी tatkālotpannadhī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative तत्कालोत्पन्नधीः tatkālotpannadhīḥ
तत्कालोत्पन्नध्यौ tatkālotpannadhyau
तत्कालोत्पन्नध्यः tatkālotpannadhyaḥ
Vocative तत्कालोत्पन्नधीः tatkālotpannadhīḥ
तत्कालोत्पन्नध्यौ tatkālotpannadhyau
तत्कालोत्पन्नध्यः tatkālotpannadhyaḥ
Accusative तत्कालोत्पन्नध्यम् tatkālotpannadhyam
तत्कालोत्पन्नध्यौ tatkālotpannadhyau
तत्कालोत्पन्नध्यः tatkālotpannadhyaḥ
Instrumental तत्कालोत्पन्नध्या tatkālotpannadhyā
तत्कालोत्पन्नधीभ्याम् tatkālotpannadhībhyām
तत्कालोत्पन्नधीभिः tatkālotpannadhībhiḥ
Dative तत्कालोत्पन्नध्ये tatkālotpannadhye
तत्कालोत्पन्नधीभ्याम् tatkālotpannadhībhyām
तत्कालोत्पन्नधीभ्यः tatkālotpannadhībhyaḥ
Ablative तत्कालोत्पन्नध्यः tatkālotpannadhyaḥ
तत्कालोत्पन्नधीभ्याम् tatkālotpannadhībhyām
तत्कालोत्पन्नधीभ्यः tatkālotpannadhībhyaḥ
Genitive तत्कालोत्पन्नध्यः tatkālotpannadhyaḥ
तत्कालोत्पन्नध्योः tatkālotpannadhyoḥ
तत्कालोत्पन्नध्याम् tatkālotpannadhyām
Locative तत्कालोत्पन्नध्यि tatkālotpannadhyi
तत्कालोत्पन्नध्योः tatkālotpannadhyoḥ
तत्कालोत्पन्नधीषु tatkālotpannadhīṣu