Sanskrit tools

Sanskrit declension


Declension of तत्कालोत्पन्नधि tatkālotpannadhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्कालोत्पन्नधि tatkālotpannadhi
तत्कालोत्पन्नधिनी tatkālotpannadhinī
तत्कालोत्पन्नधीनि tatkālotpannadhīni
Vocative तत्कालोत्पन्नधे tatkālotpannadhe
तत्कालोत्पन्नधि tatkālotpannadhi
तत्कालोत्पन्नधिनी tatkālotpannadhinī
तत्कालोत्पन्नधीनि tatkālotpannadhīni
Accusative तत्कालोत्पन्नधि tatkālotpannadhi
तत्कालोत्पन्नधिनी tatkālotpannadhinī
तत्कालोत्पन्नधीनि tatkālotpannadhīni
Instrumental तत्कालोत्पन्नधिना tatkālotpannadhinā
तत्कालोत्पन्नधिभ्याम् tatkālotpannadhibhyām
तत्कालोत्पन्नधिभिः tatkālotpannadhibhiḥ
Dative तत्कालोत्पन्नधिने tatkālotpannadhine
तत्कालोत्पन्नधिभ्याम् tatkālotpannadhibhyām
तत्कालोत्पन्नधिभ्यः tatkālotpannadhibhyaḥ
Ablative तत्कालोत्पन्नधिनः tatkālotpannadhinaḥ
तत्कालोत्पन्नधिभ्याम् tatkālotpannadhibhyām
तत्कालोत्पन्नधिभ्यः tatkālotpannadhibhyaḥ
Genitive तत्कालोत्पन्नधिनः tatkālotpannadhinaḥ
तत्कालोत्पन्नधिनोः tatkālotpannadhinoḥ
तत्कालोत्पन्नधीनाम् tatkālotpannadhīnām
Locative तत्कालोत्पन्नधिनि tatkālotpannadhini
तत्कालोत्पन्नधिनोः tatkālotpannadhinoḥ
तत्कालोत्पन्नधिषु tatkālotpannadhiṣu