Singular | Dual | Plural | |
Nominative |
तत्कालोत्पन्नधि
tatkālotpannadhi |
तत्कालोत्पन्नधिनी
tatkālotpannadhinī |
तत्कालोत्पन्नधीनि
tatkālotpannadhīni |
Vocative |
तत्कालोत्पन्नधे
tatkālotpannadhe तत्कालोत्पन्नधि tatkālotpannadhi |
तत्कालोत्पन्नधिनी
tatkālotpannadhinī |
तत्कालोत्पन्नधीनि
tatkālotpannadhīni |
Accusative |
तत्कालोत्पन्नधि
tatkālotpannadhi |
तत्कालोत्पन्नधिनी
tatkālotpannadhinī |
तत्कालोत्पन्नधीनि
tatkālotpannadhīni |
Instrumental |
तत्कालोत्पन्नधिना
tatkālotpannadhinā |
तत्कालोत्पन्नधिभ्याम्
tatkālotpannadhibhyām |
तत्कालोत्पन्नधिभिः
tatkālotpannadhibhiḥ |
Dative |
तत्कालोत्पन्नधिने
tatkālotpannadhine |
तत्कालोत्पन्नधिभ्याम्
tatkālotpannadhibhyām |
तत्कालोत्पन्नधिभ्यः
tatkālotpannadhibhyaḥ |
Ablative |
तत्कालोत्पन्नधिनः
tatkālotpannadhinaḥ |
तत्कालोत्पन्नधिभ्याम्
tatkālotpannadhibhyām |
तत्कालोत्पन्नधिभ्यः
tatkālotpannadhibhyaḥ |
Genitive |
तत्कालोत्पन्नधिनः
tatkālotpannadhinaḥ |
तत्कालोत्पन्नधिनोः
tatkālotpannadhinoḥ |
तत्कालोत्पन्नधीनाम्
tatkālotpannadhīnām |
Locative |
तत्कालोत्पन्नधिनि
tatkālotpannadhini |
तत्कालोत्पन्नधिनोः
tatkālotpannadhinoḥ |
तत्कालोत्पन्नधिषु
tatkālotpannadhiṣu |