Sanskrit tools

Sanskrit declension


Declension of तत्क्षण tatkṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्क्षणः tatkṣaṇaḥ
तत्क्षणौ tatkṣaṇau
तत्क्षणाः tatkṣaṇāḥ
Vocative तत्क्षण tatkṣaṇa
तत्क्षणौ tatkṣaṇau
तत्क्षणाः tatkṣaṇāḥ
Accusative तत्क्षणम् tatkṣaṇam
तत्क्षणौ tatkṣaṇau
तत्क्षणान् tatkṣaṇān
Instrumental तत्क्षणेन tatkṣaṇena
तत्क्षणाभ्याम् tatkṣaṇābhyām
तत्क्षणैः tatkṣaṇaiḥ
Dative तत्क्षणाय tatkṣaṇāya
तत्क्षणाभ्याम् tatkṣaṇābhyām
तत्क्षणेभ्यः tatkṣaṇebhyaḥ
Ablative तत्क्षणात् tatkṣaṇāt
तत्क्षणाभ्याम् tatkṣaṇābhyām
तत्क्षणेभ्यः tatkṣaṇebhyaḥ
Genitive तत्क्षणस्य tatkṣaṇasya
तत्क्षणयोः tatkṣaṇayoḥ
तत्क्षणानाम् tatkṣaṇānām
Locative तत्क्षणे tatkṣaṇe
तत्क्षणयोः tatkṣaṇayoḥ
तत्क्षणेषु tatkṣaṇeṣu