| Singular | Dual | Plural |
Nominative |
तत्तृतीया
tattṛtīyā
|
तत्तृतीये
tattṛtīye
|
तत्तृतीयाः
tattṛtīyāḥ
|
Vocative |
तत्तृतीये
tattṛtīye
|
तत्तृतीये
tattṛtīye
|
तत्तृतीयाः
tattṛtīyāḥ
|
Accusative |
तत्तृतीयाम्
tattṛtīyām
|
तत्तृतीये
tattṛtīye
|
तत्तृतीयाः
tattṛtīyāḥ
|
Instrumental |
तत्तृतीयया
tattṛtīyayā
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयाभिः
tattṛtīyābhiḥ
|
Dative |
तत्तृतीयायै
tattṛtīyāyai
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयाभ्यः
tattṛtīyābhyaḥ
|
Ablative |
तत्तृतीयायाः
tattṛtīyāyāḥ
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयाभ्यः
tattṛtīyābhyaḥ
|
Genitive |
तत्तृतीयायाः
tattṛtīyāyāḥ
|
तत्तृतीययोः
tattṛtīyayoḥ
|
तत्तृतीयानाम्
tattṛtīyānām
|
Locative |
तत्तृतीयायाम्
tattṛtīyāyām
|
तत्तृतीययोः
tattṛtīyayoḥ
|
तत्तृतीयासु
tattṛtīyāsu
|