| Singular | Dual | Plural |
Nominative |
तत्तृतीयम्
tattṛtīyam
|
तत्तृतीये
tattṛtīye
|
तत्तृतीयानि
tattṛtīyāni
|
Vocative |
तत्तृतीय
tattṛtīya
|
तत्तृतीये
tattṛtīye
|
तत्तृतीयानि
tattṛtīyāni
|
Accusative |
तत्तृतीयम्
tattṛtīyam
|
तत्तृतीये
tattṛtīye
|
तत्तृतीयानि
tattṛtīyāni
|
Instrumental |
तत्तृतीयेन
tattṛtīyena
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयैः
tattṛtīyaiḥ
|
Dative |
तत्तृतीयाय
tattṛtīyāya
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयेभ्यः
tattṛtīyebhyaḥ
|
Ablative |
तत्तृतीयात्
tattṛtīyāt
|
तत्तृतीयाभ्याम्
tattṛtīyābhyām
|
तत्तृतीयेभ्यः
tattṛtīyebhyaḥ
|
Genitive |
तत्तृतीयस्य
tattṛtīyasya
|
तत्तृतीययोः
tattṛtīyayoḥ
|
तत्तृतीयानाम्
tattṛtīyānām
|
Locative |
तत्तृतीये
tattṛtīye
|
तत्तृतीययोः
tattṛtīyayoḥ
|
तत्तृतीयेषु
tattṛtīyeṣu
|