Sanskrit tools

Sanskrit declension


Declension of तत्त्रिभागक tattribhāgaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तत्त्रिभागकः tattribhāgakaḥ
तत्त्रिभागकौ tattribhāgakau
तत्त्रिभागकाः tattribhāgakāḥ
Vocative तत्त्रिभागक tattribhāgaka
तत्त्रिभागकौ tattribhāgakau
तत्त्रिभागकाः tattribhāgakāḥ
Accusative तत्त्रिभागकम् tattribhāgakam
तत्त्रिभागकौ tattribhāgakau
तत्त्रिभागकान् tattribhāgakān
Instrumental तत्त्रिभागकेण tattribhāgakeṇa
तत्त्रिभागकाभ्याम् tattribhāgakābhyām
तत्त्रिभागकैः tattribhāgakaiḥ
Dative तत्त्रिभागकाय tattribhāgakāya
तत्त्रिभागकाभ्याम् tattribhāgakābhyām
तत्त्रिभागकेभ्यः tattribhāgakebhyaḥ
Ablative तत्त्रिभागकात् tattribhāgakāt
तत्त्रिभागकाभ्याम् tattribhāgakābhyām
तत्त्रिभागकेभ्यः tattribhāgakebhyaḥ
Genitive तत्त्रिभागकस्य tattribhāgakasya
तत्त्रिभागकयोः tattribhāgakayoḥ
तत्त्रिभागकाणाम् tattribhāgakāṇām
Locative तत्त्रिभागके tattribhāgake
तत्त्रिभागकयोः tattribhāgakayoḥ
तत्त्रिभागकेषु tattribhāgakeṣu