| Singular | Dual | Plural |
Nominative |
तथोत्साहम्
tathotsāham
|
तथोत्साहे
tathotsāhe
|
तथोत्साहानि
tathotsāhāni
|
Vocative |
तथोत्साह
tathotsāha
|
तथोत्साहे
tathotsāhe
|
तथोत्साहानि
tathotsāhāni
|
Accusative |
तथोत्साहम्
tathotsāham
|
तथोत्साहे
tathotsāhe
|
तथोत्साहानि
tathotsāhāni
|
Instrumental |
तथोत्साहेन
tathotsāhena
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहैः
tathotsāhaiḥ
|
Dative |
तथोत्साहाय
tathotsāhāya
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहेभ्यः
tathotsāhebhyaḥ
|
Ablative |
तथोत्साहात्
tathotsāhāt
|
तथोत्साहाभ्याम्
tathotsāhābhyām
|
तथोत्साहेभ्यः
tathotsāhebhyaḥ
|
Genitive |
तथोत्साहस्य
tathotsāhasya
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहानाम्
tathotsāhānām
|
Locative |
तथोत्साहे
tathotsāhe
|
तथोत्साहयोः
tathotsāhayoḥ
|
तथोत्साहेषु
tathotsāheṣu
|