Singular | Dual | Plural | |
Nominative |
तथोपमः
tathopamaḥ |
तथोपमौ
tathopamau |
तथोपमाः
tathopamāḥ |
Vocative |
तथोपम
tathopama |
तथोपमौ
tathopamau |
तथोपमाः
tathopamāḥ |
Accusative |
तथोपमम्
tathopamam |
तथोपमौ
tathopamau |
तथोपमान्
tathopamān |
Instrumental |
तथोपमेन
tathopamena |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमैः
tathopamaiḥ |
Dative |
तथोपमाय
tathopamāya |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमेभ्यः
tathopamebhyaḥ |
Ablative |
तथोपमात्
tathopamāt |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमेभ्यः
tathopamebhyaḥ |
Genitive |
तथोपमस्य
tathopamasya |
तथोपमयोः
tathopamayoḥ |
तथोपमानाम्
tathopamānām |
Locative |
तथोपमे
tathopame |
तथोपमयोः
tathopamayoḥ |
तथोपमेषु
tathopameṣu |