| Singular | Dual | Plural | |
| Nominative |
तथोपमम्
tathopamam |
तथोपमे
tathopame |
तथोपमानि
tathopamāni |
| Vocative |
तथोपम
tathopama |
तथोपमे
tathopame |
तथोपमानि
tathopamāni |
| Accusative |
तथोपमम्
tathopamam |
तथोपमे
tathopame |
तथोपमानि
tathopamāni |
| Instrumental |
तथोपमेन
tathopamena |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमैः
tathopamaiḥ |
| Dative |
तथोपमाय
tathopamāya |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमेभ्यः
tathopamebhyaḥ |
| Ablative |
तथोपमात्
tathopamāt |
तथोपमाभ्याम्
tathopamābhyām |
तथोपमेभ्यः
tathopamebhyaḥ |
| Genitive |
तथोपमस्य
tathopamasya |
तथोपमयोः
tathopamayoḥ |
तथोपमानाम्
tathopamānām |
| Locative |
तथोपमे
tathopame |
तथोपमयोः
tathopamayoḥ |
तथोपमेषु
tathopameṣu |