| Singular | Dual | Plural |
| Nominative |
तदतिपातम्
tadatipātam
|
तदतिपाते
tadatipāte
|
तदतिपातानि
tadatipātāni
|
| Vocative |
तदतिपात
tadatipāta
|
तदतिपाते
tadatipāte
|
तदतिपातानि
tadatipātāni
|
| Accusative |
तदतिपातम्
tadatipātam
|
तदतिपाते
tadatipāte
|
तदतिपातानि
tadatipātāni
|
| Instrumental |
तदतिपातेन
tadatipātena
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपातैः
tadatipātaiḥ
|
| Dative |
तदतिपाताय
tadatipātāya
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपातेभ्यः
tadatipātebhyaḥ
|
| Ablative |
तदतिपातात्
tadatipātāt
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपातेभ्यः
tadatipātebhyaḥ
|
| Genitive |
तदतिपातस्य
tadatipātasya
|
तदतिपातयोः
tadatipātayoḥ
|
तदतिपातानाम्
tadatipātānām
|
| Locative |
तदतिपाते
tadatipāte
|
तदतिपातयोः
tadatipātayoḥ
|
तदतिपातेषु
tadatipāteṣu
|