Singular | Dual | Plural | |
Nominative |
तदन्नः
tadannaḥ |
तदन्नौ
tadannau |
तदन्नाः
tadannāḥ |
Vocative |
तदन्न
tadanna |
तदन्नौ
tadannau |
तदन्नाः
tadannāḥ |
Accusative |
तदन्नम्
tadannam |
तदन्नौ
tadannau |
तदन्नान्
tadannān |
Instrumental |
तदन्नेन
tadannena |
तदन्नाभ्याम्
tadannābhyām |
तदन्नैः
tadannaiḥ |
Dative |
तदन्नाय
tadannāya |
तदन्नाभ्याम्
tadannābhyām |
तदन्नेभ्यः
tadannebhyaḥ |
Ablative |
तदन्नात्
tadannāt |
तदन्नाभ्याम्
tadannābhyām |
तदन्नेभ्यः
tadannebhyaḥ |
Genitive |
तदन्नस्य
tadannasya |
तदन्नयोः
tadannayoḥ |
तदन्नानाम्
tadannānām |
Locative |
तदन्ने
tadanne |
तदन्नयोः
tadannayoḥ |
तदन्नेषु
tadanneṣu |