Singular | Dual | Plural | |
Nominative |
तदन्ना
tadannā |
तदन्ने
tadanne |
तदन्नाः
tadannāḥ |
Vocative |
तदन्ने
tadanne |
तदन्ने
tadanne |
तदन्नाः
tadannāḥ |
Accusative |
तदन्नाम्
tadannām |
तदन्ने
tadanne |
तदन्नाः
tadannāḥ |
Instrumental |
तदन्नया
tadannayā |
तदन्नाभ्याम्
tadannābhyām |
तदन्नाभिः
tadannābhiḥ |
Dative |
तदन्नायै
tadannāyai |
तदन्नाभ्याम्
tadannābhyām |
तदन्नाभ्यः
tadannābhyaḥ |
Ablative |
तदन्नायाः
tadannāyāḥ |
तदन्नाभ्याम्
tadannābhyām |
तदन्नाभ्यः
tadannābhyaḥ |
Genitive |
तदन्नायाः
tadannāyāḥ |
तदन्नयोः
tadannayoḥ |
तदन्नानाम्
tadannānām |
Locative |
तदन्नायाम्
tadannāyām |
तदन्नयोः
tadannayoḥ |
तदन्नासु
tadannāsu |