Sanskrit tools

Sanskrit declension


Declension of तदन्वय tadanvaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदन्वयः tadanvayaḥ
तदन्वयौ tadanvayau
तदन्वयाः tadanvayāḥ
Vocative तदन्वय tadanvaya
तदन्वयौ tadanvayau
तदन्वयाः tadanvayāḥ
Accusative तदन्वयम् tadanvayam
तदन्वयौ tadanvayau
तदन्वयान् tadanvayān
Instrumental तदन्वयेन tadanvayena
तदन्वयाभ्याम् tadanvayābhyām
तदन्वयैः tadanvayaiḥ
Dative तदन्वयाय tadanvayāya
तदन्वयाभ्याम् tadanvayābhyām
तदन्वयेभ्यः tadanvayebhyaḥ
Ablative तदन्वयात् tadanvayāt
तदन्वयाभ्याम् tadanvayābhyām
तदन्वयेभ्यः tadanvayebhyaḥ
Genitive तदन्वयस्य tadanvayasya
तदन्वययोः tadanvayayoḥ
तदन्वयानाम् tadanvayānām
Locative तदन्वये tadanvaye
तदन्वययोः tadanvayayoḥ
तदन्वयेषु tadanvayeṣu