| Singular | Dual | Plural |
| Nominative |
तदन्वयः
tadanvayaḥ
|
तदन्वयौ
tadanvayau
|
तदन्वयाः
tadanvayāḥ
|
| Vocative |
तदन्वय
tadanvaya
|
तदन्वयौ
tadanvayau
|
तदन्वयाः
tadanvayāḥ
|
| Accusative |
तदन्वयम्
tadanvayam
|
तदन्वयौ
tadanvayau
|
तदन्वयान्
tadanvayān
|
| Instrumental |
तदन्वयेन
tadanvayena
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयैः
tadanvayaiḥ
|
| Dative |
तदन्वयाय
tadanvayāya
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयेभ्यः
tadanvayebhyaḥ
|
| Ablative |
तदन्वयात्
tadanvayāt
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयेभ्यः
tadanvayebhyaḥ
|
| Genitive |
तदन्वयस्य
tadanvayasya
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयानाम्
tadanvayānām
|
| Locative |
तदन्वये
tadanvaye
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयेषु
tadanvayeṣu
|